Sarvari Year’s Tharpana Sankalpam in Sanskrit

Jaya Jaya Sri Sudarsana !
Sudarsana, the Cosmic Wheel & Powerful Weapon of Sri Mahavishnu
Jaya Jaya Sri Sudarsana !

Religion – Events

Sarvari Year tharppaNa Sankalpam in Devanagari (Sanskrit) –  2020-2021Click here for tharppaNa Sankalpams in TamiClick here for Srivaishnava Festivals Chart in TamilClick here for Festival Chart in phonetic EnglishClick here for Sankalpams in phonetic English      Important TharppaNa sankalpams for Sarvari year 2020-2021 (in Sanskrit)13.04.2020 | सोमवासर: | शार्वरि वर्षारंभं – चैत्र विषु पुण्यकालम् |शार्वरि नाम संवत्सरे उत्तरायणे वसंत ऋतौ मेष मासे कृष्ण पक्षे सष्टीयां पुण्यतिथौ इंदु वासर: मूला नक्षत्र युक्तायां अस्यां मेष संग्रमण पुण्यकाले मेष संग्रमण श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |22.04.2020 | बुधवासर: | अमावास्याशार्वरि नाम संवत्सरे उत्तरायणे वसंत ऋतौ मेष मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ सौम्य वासर: रेवती नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |22.05.2020 | शुक्रवासर: | अमावास्याशार्वरि नाम संवत्सरे उत्तरायणे वसंत ऋतौ वृषभ मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ भृकु वासर: कृतिका नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |20.06.2020 | शनिवासर: | अमावास्याशार्वरि नाम संवत्सरे उत्तरायणे ग्रीष्म ऋतौ मिथुन मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ स्थिर वासर: रोहिणी नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |21.06.2020 | रविवासर: | सूर्य ग्रहणं (तर्पण कालं 1.00 p.m. and 1.30 p.m. IST)शार्वरि नाम संवत्सरे उत्तरायणे ग्रीष्म ऋतौ मिथुन मासे शुक्ल पक्षे प्रथमायां पुण्यतिथौ भानु वासर: मृगषीरो नक्षत्र युक्तायां अस्यां प्रथमायां पुण्यतिथौ अर्गोभराग पुण्यकाले अर्गोभराग श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये.16.07.2020 | गुरुवासर: | | दक्षिणायण पुण्यकालम्शार्वरि नाम संवत्सरे द‍क्षिणायणे ग्रीष्म ऋतौ कर्क मासे कृष्ण पक्षे एकादस्यां पुण्यतिथौ गुरु वासर: कृतिका नक्षत्र युक्तायां अस्यां दक्षिणायण पुण्यकाले कर्क संग्रमण श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |20.07.2020 | सोमवासर: | अमावास्याशार्वरि नाम संवत्सरे द‍क्षिणायणे ग्रीष्म ऋतौ कर्क मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ इंदु वासर: पूर्वफ़ल्कुनी नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये | 18.08.2020 | मग्ङलवासर: | अमावास्याशार्वरि नाम संवत्सरे द‍क्षिणायणे वर्ष ऋतौ सिंह मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ भौम वासर: आश्लेषा नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |07.09.2020 | सोमवासर: | महाभरणीशार्वरि नाम संवत्सरे द‍क्षिणायणे वर्ष ऋतौ सिंह मासे कृष्ण पक्षे पंचम्यां पुण्यतिथौ इंदु वासर: अबभरणी नक्षत्र युक्तायां अस्यां पंचम्यां पुण्यकाले पितृव्य मातूलादि वर्गथव्य सर्वेषां सहरुस्य गारुण्य पित्रूणां अक्षय तृप्त्यर्तं सक्रून् महाळय श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |10.09.2017 | गुरुवासर: | मद्याष्टमीशार्वरि नाम संवत्सरे द‍क्षिणायणे वर्ष ऋतौ सिंह मासे कृष्ण पक्षे अष्टंयां पुण्यतिथौ गुरु वासर: रोहिणी/मृगषीरो नक्षत्र युक्तायां अस्यां पंचम्यां पुण्यकाले पितृव्य मातूलादि वर्गथव्य सर्वेषां सहरुस्य गारुण्य पित्रूणां अक्षय तृप्त्यर्तं सक्रून् महाळय श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |17.09.2020 | गुरुवासर: | सर्वमहाळय अमावास्याशार्वरि नाम संवत्सरे द‍क्षिणायणे वर्ष ऋतौ कन्या मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ गुरु वासर: पूर्वफ़ल्कुनी/उत्रफ़ल्कुनी नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |16.10.2020 | शुक्रवासर: | अमावास्याशार्वरि नाम संवत्सरे द‍क्षिणायणे वर्ष ऋतौ कन्या मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ भृकु वासर: हस्त नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |17.10.2020 | शनिवासर: | तुला विषु पुण्यकालम्शार्वरि नाम संवत्सरे द‍क्षिणायणे शरद् ऋतौ तुला मासे शुक्ल पक्षे प्रथमायां पुण्यतिथौ स्थिर वासर: चित्रा नक्षत्र युक्तायां अस्यां प्रथमायां तुला संग्रमण पुण्यकाले तुला संग्रमण श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |14.11.2020 | शनिवासर: | अमावास्याशार्वरि नाम संवत्सरे द‍क्षिणायणे शरद् ऋतौ तुला मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ स्थिर वासर: स्वाती नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |14.12.2020 | सोमवासर: | अमावास्याशार्वरि नाम संवत्सरे द‍क्षिणायणे शरद् ऋतौ वृश्र्चिक मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ इंदु वासर: ज्येष्टा नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |12.01.2021 | मग्ङलवासर: | अमावास्याशार्वरि नाम संवत्सरे द‍क्षिणायणे हेमंत ऋतौ छाप मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ भौम वासर: मूला/पूर्वाशाढा नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |14.01.2021 | गुरुवासर: | उत्तरायण पुण्यकालम्शार्वरि नाम संवत्सरे उत्तरायणे हेमंत ऋतौ मकर मासे शुक्ल पक्षे प्रथमायां/द्वितीयायां पुण्यतिथौ गुरु वासर: श्रवण नक्षत्र युक्तायां अस्यां उत्तरायण पुण्यकाले मकर संग्रमण श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |11.02.2021 | गुरुवासर: | अमावास्याशार्वरि नाम संवत्सरे उत्तरायणे हेमंत ऋतौ मकर मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ गुरु वासर: श्रवण नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |06.03.2021 | शनिवासर: | अष्टकाशार्वरि नाम संवत्सरे उत्तरायणे शिशिर ऋतौ कुंभ मासे कृष्ण पक्षे अष्टंयां पुण्यतिथौ स्थिर वासर: ज्येष्टा नक्षत्र युक्तायां अस्यां अष्टंयां पुण्यतिथौ अष्टका श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |07.03.2021 | रविवासर: | अन्वष्टकाशार्वरि नाम संवत्सरे उत्तरायणे शिशिर ऋतौ कुंभ मासे कृष्ण पक्षे नवंयां पुण्यतिथौ भानु वासर: मूला नक्षत्र युक्तायां अस्यां नवंयां पुण्यतिथौ अन्वष्टका श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |13.03.2021 | शनिवासर: | अमावास्याशार्वरि नाम संवत्सरे उत्तरायणे शिशिर ऋतौ कुंभ मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ स्थिर वासर: पूर्वब्रोष्टपता नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |11.04.2021 | रविवासर: | अमावास्याशार्वरि नाम संवत्सरे उत्तरायणे शिशिर ऋतौ ऋतौ मीन मासे कृष्ण पक्षे अमावास्यायां पुण्यतिथौ भानु वासर: उत्रब्रोष्टपता/रेवती नक्षत्र युक्तायां अस्यां अमावास्यायां पुण्यकाले दर्स श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |14.04.2021 | बुधवासर: | पिलव वर्षारंभं � चैत्र विषु पुण्यकालम् |पिलव नाम संवत्सरे उत्तरायणे वसंत ऋतौ मेष मासे शुक्ल पक्षे तृतीयायां पुण्यतिथौ सौम्य वासर: अबभरणी नक्षत्र युक्तायां अस्यां मेष संग्रमण पुण्यकाले मेष संग्रमण श्रार्ध्दं तिल तर्पण रूपेण अद्य करिष्ये |Click here for tharppaNa Sankalpams in TamilClick here for Srivaishnava Festivals Chart in Tamil

TRS Iyengar

Born on Makara Uthiradam star, native of Mukkur and brought up in Ladavaram village near Arcot and now well settled in Mumbai for over five decades. Presently, at 70, trying to run this website without any commercial expectations or profit motive, just for the sake of our future generations to understand about Sanatana Dharma & Srivaishnavam sampradayam.Within my limited knowledge that I put it here, what I learnt from the world.

Leave a Comment