Rig Veda Upakarma Mantram 29.08.2023 in Devanagari(Sanskrit)

Jaya Jaya Sri Sudarsana !
Sri Sudarsana Chakram, The Lord's powerful Cosmic wheel.
Jaya Jaya Sri Sudarsana !
Rg Veda Upakarma mantra in Sanskrit (Devanagari)

Rig (rg) Veda Upakarma – in Devanagari (Sanskrit)

Click here to get this in Tamil Unicode

Click here to get this in phonetic English

॥ श्री ॥

स्नानं, नित्यानुष्ठानं. यज्ञोपवीत धारणम्.

आचनमम् पवित्रं – प्राणायामम् 

ततैव लग्न्म्, सुदिनं ततैव

तारापलं चन्द्रबलं ततैव

विद्याबलं दैवबलम् ततैव

लक्ष्मीपतॆ अन्घ्रियुगम स्वमरामि

वटकलै अय्यंगार –

अस्मद् गुरुभ्यो नम: श्रीमान् वेंकठनाथार्य कवितार्क्किककॆसरी. वेदांताचार्य वर्यॊमॆ सन्निदत्तां सदाहृदि । गुरुब्य: तत् गुरुभ्यस्च नमोवाकॆ मदिमहॆ, वृणी महॆच तत्राद्यौ तंपती जगतांपती, श्वसेषभूतॆन मयास्वीयै: सर्वपरिच्छ्तै, वितादुं प्रीतमात्मानं दॆव: प्रक्रमतॆ स्वयम्.

अय्यंगार – वटकलै , तेंकलै , स्मार्थाळ् (अय्यर्) – : (following are common to all)

शुक्लांबरतरं विष्णुं शशिवर्णं चतुर्भुजम्

प्रसन्नवदनं द्यायॆत् सर्वविघ्नोप शन्तयॆ

यस्यत्विरत वक्तायां पारिषत्या परस्श्तम्

विघ्नं निग्नंति शततं विष्वक्षेनं तमाश्रये

हरिहरोन्द्र तत्चित् गोविंद गोविंद गोविंद: अस्य श्रीभगवता: महापुरुषस्य विष्णॊराक्ञा प्रवर्धमानस्य आद्य ब्र्म्हण: द्वितीय परार्त्तॆ, श्री श्वेतवराहकल्पॆ, वैवस्त मंवंत्रे, कलियुगॆ प्रथमॆ पादे, भारतवर्षॆ . भरगण्डे सहाब्दे मॆरॊर् दक्षिणॆ पार्श्वॆ: अस्मिन् वर्त्तमानॆ व्यावहारिकॆ प्रभवाति शष्टि संवत्सराणां मध्ये शोभ‍कृत्‌  नाम सम्वत्सरे, दक्षिणायने, वर्श ऋतौ, सिम्ह मासे, शुक्ल पक्षे, त्रयोदस्यां/ चतुर्तस्यां  शुभतिथौ, भौम वासर, श्रवण  नक्षत्र युक्तायां, शोबन योगे, तैतुल करणे अस्यां त्रयोदस्यां/चतुर्तस्यां शुभतितौ,

” श्री भगवताक्ञा @१______________ #२_______________*३_________________

@१—(वटकलैयार् – ) श्रीमन् नारायण प्रीतियर्त्तम्

#२– (तेन्कलैयार् ) भकवत् कैङ्कर्य रूपम्

*३– (स्मार्त्ताळ्) ( पार्वती ) परमॆच्वर प्रीतियर्त्तम्

श्रावण्याम् श्रवण नक्षत्रॆ अतीतानाम् च्छ्ःसाम्, अद्य़ॆष्य माणानाम् अयातयामत्वाय वीर्य वर्त्तार्त्तम् श्रवण्याम् श्र्वण नक्षत्रॆ, अधयाय उत्सर्जन कर्माङ्कम, करिष्यमाण उभाकर्माङ्कम्, ब्रम्म यग्झ्तर्प्पणम्, सावित्रियाति नव 

तर्प्पणम् अग्नियाति ऎकविम्सत् तर्प्पणम्च अध्य करिष्यॆ:

(१) पूणूल् उपवीतम्: (Yagnjopaveetham in normal mode)

प्रजापतिस् त्रुप्यतु

ब्रम्ंहा त्रुप्यतु

वॆदास् त्रुप्यन्तु

दैवास् त्रुप्यन्तु

रिश्यस् त्रुप्यन्तु

सर्वाणि चन्ताम्सि त्रुप्यतु

ऒम्कारस् त्रुप्यतु

वष्ट कारस् त्रुप्यतु

व्याह्रुतयस् त्रुप्यतु

सावित्री त्रुप्यतु

यज्ञास् त्रुप्यतु

त्यावा प्रुतिवी त्रुप्यताम्

अन्तरिक्षन् त्रुप्यतु

अहॊरात्राणि त्रुप्यन्तु

साङ्क्यास् त्रुप्यन्तु

सिद्धास् त्रुप्यन्तु

समुत्रास् त्रुप्यन्तु

नद्यास् त्रुप्यन्तु

कावस् त्रुप्यन्तु

किरयस् त्रुप्यन्तु

क्षॆत्रौषति वनस्पति कन्धर्वास् त्रुप्यन्तु

नागास् त्रुप्यन्तु

बयाम्सि त्रुप्यन्तु

विप्रास् त्रुप्यन्तु

यक्षास् त्रुप्यन्तु

रक्षाम्सि त्रुप्यन्तु

भुधानि त्रुप्यन्तु

ऎवमन्तानि त्रुप्यन्तु

(२) तावटमाक् (नीविति) (Wear poonal/yagnjopaveetham as garland – like a mala)

सतर्चिनस् त्रुप्यतु

माढ्यमास् त्रुप्यतु

क्रुत्समतस् त्रुप्यतु

विश्र्वामित्रास् त्रुप्यतु

वामतॆवस् त्रुप्यतु

अत्रिस् त्रुप्यतु

भारत्वाजय्स् त्रुप्यतु

वसिष्टस् त्रुप्यतु

प्रकातस् त्रुप्यन्तु

भावमान्यास् त्रुप्यन्तु

क्षूत्रसूक्तास् त्रुप्यतु

सुमन्तु जैमिनि वैसम्भायन पैल सुक्र भाष्य भारत महाभारत तर्माचार्यास् त्रुप्यतु

जानन्ती भाहवी गार्क्य कौतम शाकल्य भाप्रव्य माण्टव्य माण्टूकॆयास् त्रुप्यतु

कर्की वाचक् नवी त्रुप्यतु

वटवा प्राति तॆयी त्रुप्यतु

सुलभा मैत्रॆयी त्रुप्यतु

कहॊळान् तर्प्पयामि

कौषीकन् तर्प्पयामि

महा कौषीतकन् तर्प्पयामि

भारत्वाजन् तर्प्पयामि

पैङ्कन् तर्प्पयामि

महा पैङ्कन् तर्प्पयामि

सुयज्ञन् तर्प्पयामि

साङ्यायनन् तर्प्पयामि

ऐतरॆयन् तर्प्पयामि

महैतरॆयन् तर्प्पयामि

साकलन् तर्प्पयामि

भाष्कलन् तर्प्पयामि

गार्ग्र्क्यन् तर्प्पयामि

सौमन् तर्प्पयामि

सुजातवक्त्रन् तर्प्पयामि

औतवाळहिन् तर्प्पयामि

महौतवाळ्हिन् तर्प्पयामि

सौजामिन् त्रुप्यन्तु त्रुप्यन्तु

सौनकन् तर्प्पयामि

आस्व्वलायन् तर्प्पयामि

ऎकान्यॆ आचार्या तॆसर्वॆ त्रुप्यन्तु त्रुप्यन्तु, त्रुप्यन्तु.

(३) पूणूलै उपवीतम. (wear poonal as normal – regular)

सावित्रीन् तर्प्पयामि

ब्रमाप्णन् तर्प्पयामि

मॆतान् तर्प्पयामि

प्रज्ञान् तर्प्पयामि

तारणान् तर्प्पयामि

सतसत्पतिम् तर्प्पयामि

अनुमतिन् तर्प्पयामि

चान्ताम्स्य तर्प्पयामि

अग्निन् तर्प्पयामि

अप्त्रिण् सूर्यन् तर्प्पयामि

सकुन्तन् तर्प्पयामि

मित्रवरुणौ त्रुप्यॆताम्

अग्निम् तर्प्पयामि

आपस् त्रुप्यतु

अग्निन् तर्प्पयामि

मरुतास् तर्प्पयामि

अग्निन् तर्प्पयामि

वर्माणन् तर्प्पयामि

अग्निन् तर्प्पयामि

इन्द्रॊ सॊमौ त्रुप्यताम्

इन्द्रन् तर्प्पयामि

अग्निम् मारुतन् तर्प्पयामि

पवमान सॊमौ त्रुप्यताम्

सॊमन् तर्प्पयामि

समज्ञानन् तर्प्पयामि

विश्वॆदॆवास् त्रुप्यन्तु

अक्पिस् त्रुप्यतु

विष्णुस् त्रुप्यतु

पित्रु तर्प्पणम् – (following is Only for persons who has lost his father and performing Amavasya Tharpanam) Poonal as Prachinavitham (from leftside normal to change it to right sholder side – i.e. opposite to normal) Do this tharpan thrice each for the each varga parents, with Black Seasame (Gingilee/Thill/Ellu) and water:

पित्रु वर्ग्गम् – पिता, पितामहर्, प्रपितामहर् – माता, पितामहि, प्रपितामहि

मात्रुवर्ग्गम् – सपत्नीक मातामह, मातु: पितामह, मातु: प्रपितामह

|| शुभम्स्तु ||

Though with good intention I publish this to help the needy, there can be one or two typographical or grammar error in the above. If anyone with good knowledge on this subject sends me any correction, I am gladly willing to make the same.

Kindly make your comments, suggestion & criticism as well in the guestbook.

TRS Iyengar

Born on Makara Uthiradam star, native of Mukkur and brought up in Ladavaram village near Arcot and now well settled in Mumbai for over five decades. Presently, at 70, trying to run this website without any commercial expectations or profit motive, just for the sake of our future generations to understand about Sanatana Dharma & Srivaishnavam sampradayam.Within my limited knowledge that I put it here, what I learnt from the world.

Leave a Comment